A 467-33 Devapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/33
Title: Devapūjā
Dimensions: 16 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1854
Remarks:


Reel No. A 467-33 Inventory No. 17229

Title Devapūjā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 11.7 cm

Folios 7

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation devapū.

Place of Deposit NAK

Accession No. 5/1854

Manuscript Features

On the cover-leaf is written devapūjāprāraṃbhaḥ śrīgajānanāya namaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīmanmahāgaṇapataye namaḥ gurūbhyo namaḥ sarasvatyai namaḥ || vedāya namaḥ | vedapuruṣāya namaḥ | iṣṭadevatābhyo namaḥ || kuladevatāya namaḥ | sthānadevatābhyo namaḥ | vāstudevatābhyo namaḥ | etatkarmapradhānadevatābhyo namaḥ | (fol. 1v1–5)

End

etāni āsanādi atra gaṃdhapatrapuṣpadhūpadīpanaivedyaphalatāṃbuladakṣināprakṣiṇā yathājñānena tatkṛtapūjanena tena śrīmāhāviṣṇuḥ pramukhapaṃcāyatadevatābhyaḥ prīyatāṃ na mama || tat sat brahmārpaṇam astu ||

śaṃkhamadhye sthitaṃ toyaṃ bhrāmitaṃ keśavopari ||

aṃgalagnamanuṣyāṇāṃ brahmahasyā vyapohatu ||

akālamṛtyuharaṇaṃ sarvavyādhivināśanaṃ |||

viṣṇupādokaṃ tīrthaṃ jaṭhare + rathāmy ahaṃ || (fol. 7v1–9)

Colophon

 (fol. )

Microfilm Details

Reel No. A 467/32

Date of Filming 29-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 20-01-2010

Bibliography